Hanuman Mantra – हनुमान मंत्र
ॐ श्री हनुमते नमः।
2. हनुमान गायत्री मंत्र:
ॐ अंजनेयाय विद्महे वायुपुत्राय धीमहि।
तन्नो हनुमान प्रचोदयात्।
3. हनुमान बीज मंत्र:
ॐ हम् हनुमते नमः।
4. हनुमान मूल मंत्र:
ॐ ऐं ह्रीं हनुमते रामदूताय लंकाविध्वंसनाय अंजनीसूनवे नमः।
ॐ ऐं ह्रीं हनुमते रामदूताय लंकाविध्वंसनाय अंजनीसूनवे नमः।
जय हनुमान ज्ञान गुण सागर।
जय कपीश तिहुँ लोक उजागर॥
आरती कीजै हनुमान लला की।
दुष्ट दलन रघुनाथ कला की॥
मनोजवं मारुततुल्यवेगं।
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं।
श्रीरामदूतं शरणं प्रपद्ये॥
ॐ अञ्जनेयाय विद्महे वायुपुत्राय धीमहि।
तन्नो हनुमान प्रचोदयात्॥
ॐ महावीराय नमः।
ॐ हनुमते नमः।
ॐ मारुतात्मजाय नमः।
ॐ आञ्जनेयाय नमः।
ॐ महाबलाय नमः।
ॐ वीराय नमः।
ॐ रामाय नमः।
ॐ लक्ष्मणप्राणदायकाय नमः।
ॐ जाम्बवानसुताय नमः।
ॐ रुद्ररूपाय नमः।
ॐ पवनसुताय नमः।
ॐ महाकायाय नमः।
ॐ वायुपुत्राय नमः।
ॐ अञ्जनीसुताय नमः।
ॐ वानरोत्तमाय नमः।
ॐ श्रीरामभक्ताय नमः।
ॐ जय हनुमते वीर हनुमते।
श्री राम दूताय नमः॥
ॐ जय हनुमते वीर हनुमते।
श्री राम दूताय नमः॥
अंजनी गर्भ संभूतं, कपींद्रं कंचनाद्वयम्।
हनुमान्तं मुखं तातं, रक्तमालां बिभूषणम्॥
ॐ श्री हनुमते नमः।
ॐ महावीराय नमः।
ॐ बजरंगबलिने नमः।
ॐ अंजनीसूनवे नमः।
ॐ कामरूपिणे नमः।
ॐ वायुपुत्राय नमः।
ॐ महाबलाय नमः।
ॐ पंचवदनाय नमः।
ॐ वानरसेनाधिपाय नमः।
ॐ रामभक्ताय नमः॥
ॐ नमो हनुमते रुद्रायमित्राय पराक्रमाय॥
ॐ नमः पञ्चवदनाय॥
ॐ हनु हनुमते नमः॥
ॐ ऐं ह्रीं श्रीं कपीशये अमुकग्राह्य अमुकदर्शन कुरु कुरु स्वाहा॥
ॐ नमो हनुमते रुद्रायमित्राय पराक्रमाय॥
ॐ हनुमते नमः॥
Hanuman Mantra